Deepawali

deepavali
Articles

Deepawali

O lamp-light! You are the Supreme Brahma.

 O lamp, your light is about to protect the people.

O lamp, take away my sins; O lamp, I praise you, bowing down to you and your holy light.

The Sanskrit word ‘Deepavali‘refers to row or series of lights . Diwali means the retreat of lie (asat) and the arrival of truth (sat). Diwali symbolizes the spiritual victory of light over darkness, good over evil, and knowledge over ignorance”

             Deepawali represents the happiness of entire nation. The festival usually lasts three days and is celebrated during the Hindu lunisolar month Kartika (between mid-October and mid-November). In south India celebrations start on the Krishna chathurdashi day of Ashwyuj month. In north India Diwali is observed every year on the Krishna chathurdashi day of karthika month.

        During Diwali celebrants adorn their homes and temples with series of lights and making decorations on the floor, such as rangolis. Offering lights, worshipping lamp light and the gods are also a part of Diwali rituals.

 First day – Naraka Chaturdashi

 It is the day when the demon Narakasura was killed by lord Krishna and released 16000 girls who were kidnapped by Narakasura.

          There was king named Ranthidev. He was a noble person. Once a hungry Brahman was driven away without alms from the gate of Ranthidev’s palace, hence the sin was fall upon him. So, the messengers of Yama had tried to bring king Ranthideva to the hell. King Ranthidev prayed for one year in earth for atonement.

         Ranthidev consulted several scholars and brahmanas to find a solution for liberating from hell life. Scholars advised him to fast on the day of Naraka chathurdashi.

                 If a person wakes up at brahma muhurta (48 minutes before sunrise), applies oil to the body, baths in the water mixed with the leaves of Achyranthes aspera (apamarga plant), worships Lord Vishnu and offers lights and food to the Brahmanas in the evening will get salvation from hell.   

तैले लक्ष्मीः जले गङ्गा दीपावल्याः चतुर्दशी ।

प्रातः स्नानं तु यः कुर्यात् यमलोकं न पश्यति ।

     i.e Deepavali’s 14th day of moon, goddess Lakshmi stays in the oil and Ganga stays in water, so anyone who baths in the morning on this day, doesn’t see hell.

     On this day kali pooja (worshipping goddess Kali) is observed on the Bengal and Odia regions of India.  It is also known as Roop chathurdashi or Kali chathurdashi.

 On Markandeya purana it is said that –

कालरात्रिर्महारार्त्रिमोहरात्रिश्च दारुणा

Mohratri – It is the night of birth of Lord Krishna when everyone got bewitched.

Maharatri – It is the night when Shiva performs the heavenly dance of creation, preservation, and destruction (Shivaratri)

Kalaratri – It is the night of Diwali, so Kali pooja is observed.

Amavasya

  Amavasya is the lunar phase of the new moon in Sanskrit. It is the day Lord Rama returned to Ayodhya completing 14 years of banishment. On this day goddess Lakshmi appeared from the ocean of milk. So, Lakshmi pooja is observed on this day every where like home and offices.

   During Mahalay amavasi ‘Pitru paksha’ is observed. On this day people pay homage to their ancestors, especially through food offerings. They also offer light during this day.  There are inscriptions about Diwali in Padma purana and Skanda purana.

            Diwali is mentioned as ‘Deepaprathipadyutsava’ in the Sanskrit Drama ‘Nagananda’ written by Sreeharsha. During this day gifts are sent to the newlyweds says Harsha.  Rajasekhara calls Diwali as ‘Deepamalika’ in Kavyameemamsa. Applying colours and illuminating series of lights in homes are observed during this day.

                  Swami Mahavir, the 24th Jain theerthankara attained salvation on this day. It is heard that Golden temple’s foundation stone was laid on this day.

Baliprathipath

      Mahabali was a benevolent and generous king. He made generous donations to everyone. He was a great devotee of Lord Vishnu. One Diwali day Lord Vishnu disguised as Vamana requested for three feet long land to King Bali.  Bali was glad to offer him the land. Vamana grew to an enormous size and covered everything Mahabali ruled over in just two paces. There was nothing left for the third pace and Mahabali offered his head for Vishnu to step on, an act that Vishnu accepted as evidence of Mahabali’s devotion. Then he sent Mahabali to Pathala. 

    Vishnu granted him a boon, by which Mahabali becomes the king of the whole earth for one day.  People worships King Bali on this day.  Vindyavathi, wife of Bali is also worshipped in some places.  On this day people make rangoli using five different colors.        Worshipping Lord Krishna of Govardhana is also observed on this day. People worships cows and makes the model of Mountain Govardhana using cow dung.  Bagavad purana says that it is the day when Lord Krishna lifted the great mountain Govardhana and killed the ego of Indra, the king of deities.

लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता ।

                            घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ।  – धर्मसिन्धुः

      It means that the Lakshmi who is present in the form of Dhenu (cow) who gives ghee for yagna, may that cow destroy my sins.

गोवर्धन-धराधार गोकुलत्राणकारक ।

            विष्णुबाहुकृतोच्छ्रेया गवां कोटिप्रदो भव ।  – धर्मसिन्धुः

It means that Govardhan! who holds the earth, you are the protector of Gokul, Lord Vishnu raised you high with His arms, you are the giver of cows to me!

दीपज्योतिः परंब्रह्म दीपज्योतिः जनार्दनः ।

दीपो हरतु मे पापं दीपज्योतिर्नमोsस्तु ते  ।

* दीपावलिः इत्युक्ते असत्गमनं सतः आगमनम् । तमसः गमनं ज्योतेः आगमनम् इत्युक्ते अन्धकारस्य निवृत्तिः ज्ञानस्य प्रवेशः ।

* दीपावली पर्व संपूर्णभारतस्य हर्षस्य प्रतीकः अस्ति । दीपावलिः दक्षिणभारते आश्वयुज-मासस्य कृष्णचतुर्दशी-तिथौ आरभ्यते । उत्तरभारते कार्तिकमासस्य कृष्णचतुर्दशी-तिथौ आरभ्यते ।

* दिनत्रयस्य पर्व अस्ति एतत् ।

* दीपानाम् आवलेः स्थापनं गृहे मन्दिरेषु च भवति ।

* दीपदानस्य दीपपूजनस्य देवपूजनस्य च कार्यक्रमाः भवन्ति ।

प्रथमं दिनम् – नरकचतुर्दशी –

*  अस्मिन् दिने प्रजापीडकस्य नरकासुरस्य वधं कृतवान् श्रीकृष्णः ।

* नरकासुरः १६००० कन्याः बन्धितवान् आसीत् । तासां बन्धमोचनम् अकरोत् श्रीकृष्णः ।

*  पुरातनकाले रन्तिदेवः नाम राजा आसीत् । सः पुण्यात्मा धार्मिकः च आसीत् ।

* तं यमदूताः नरकं प्रति नेतुं प्रयत्नं कृतवन्तः । यतः एकदा बुभुक्षितः ब्राह्मणः विना भिक्षया राजद्वारात् गतवान् तेन पापस्य उत्पत्तिः जाता इति ।

* रन्तिदेवः प्रार्थितवान् एकवर्षं अत्रैव  भूमिवासं यच्छन्तु ततः परं नरकम् आगच्छामि इति ।

* राजा ब्राह्मणान् ऋशीन् च पृष्टवान् कथं नरकात् मुक्तिं प्राप्स्यामि इति । तदा ते उक्तवन्तः नरकचतुर्दशी-दिने वृतमाचतु इति ।

* यः अस्मिन् दिने प्रातः ब्राह्ममुहूर्ते  उत्थाय तैलाभ्यङ्गं कृत्वा अपामार्गपत्रेण मिश्रितेन जलेन स्नानं कृत्वा भगवतः विष्णोः पूजनं करोति, सायङ्काले दीपदानं ब्राह्मणभोजनमपि करोति  चेत् नरकात् मुक्तिः भवति इति ।

* तैले लक्ष्मीः जले गङ्गा दीपावल्याः चतुर्दशी ।

प्रातः स्नानं तु यः कुर्यात् यमलोकं न पश्यति ।

दीपावली चतुर्दशी-दिने तैले लक्ष्मीः  भवति जले गङ्गा भवति । यः प्रतः स्नानं करोति सः यमलोकं न पश्यति ।

* वङ्ग, ओडिस्सा प्रदेशे च कालीपूजनं भवति ।

* रूप चतुर्दशी अथवा काली चतुर्दशी इत्यपि नामास्ति ।

* मार्काण्डेयपुराणे – “ कालरात्रिर्महारार्त्रिमोहरात्रिश्च दारुणा” इति अस्ति । मोहरात्रिः – कृष्णाष्टमी अस्ति – तस्यां रात्रौ सर्वे मोहिताः अभवन् । महारात्रिः – शिवरात्रिः अस्ति । कालरात्रिः – दीपावलिरात्रिः अस्ति । अतः कालीपूजनं भवति ।

  अमावास्या –

* अमावास्यायाः अमावस्या इत्यपि व्यवहारः अस्ति ।

* अस्मिन् दिने रामः १४ वर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छत् ।

* अस्मिन् दिने लक्ष्म्याः पूजनं भवति । यतः अस्मिन् एव दिने लक्ष्म्याः क्षीरसागरात् प्रकटनम् अभवत् ।

* आपणेषु गृहेषु च लक्ष्मीपूजनं भवति ।

* यथा महालय-अमावास्यायां पितृणां कृते पिण्डदानं भवति तथा अस्मिन् दिने दीपदानं कुर्वन्ति ।

* पद्मपुराणे स्कन्दपुराणे च दीपावल्याः उल्लेखः अस्ति ।

* संस्कृतनाटके नागानन्दे श्रीहर्षः अस्य उत्सवस्य नाम – दीपप्रतिपाद्युत्सवः इति कथयति ।

* अस्मिन् दिने नव-वधूवराणां कृते उपाहारं यच्छन्ति इति हर्षकविः कथयति ।

* काव्यमीमांसायां राजशेखरः दीपमालिका इति दीपावल्याः नाम लिखति । अस्मिन् दिने गृहेषु वर्णलेपनं दीपमालानां स्थापनं च भविष्यति ।

* जैनानां २४ तीर्थङ्करः स्वामी महावीरः कैवल्यम् (मोक्षम्) प्राप्तवान् अस्मिन् दिने ।

* सिख्क-जनानां स्वर्णमन्दिरस्य शिलान्यासः अभवत् इत्यपि वदन्ति ।

बलिप्रतिपत्

* बलिमहाराजः प्रसिद्धः महादानी च आसीत् ।

* दानं केवलं पात्राणां कृते एव न अपात्राणां कृते अपि करोति स्म ।

* एषः महान् विष्णुभक्तः आसीत् ।

* अस्मिन् दिने वामनवेषधारी श्रीवरिः आगत्य त्रिपादपरिमितां भूमिं अयाचत ।

* बलिः अस्तु इति उक्ते सति श्रीहरिः त्रिविक्रमरूपं प्राप्य  पादद्वयेन मर्त्यलोकं आकाशलोकं च व्यापृतवान् ।

* तृतीयपादं कुत्र स्थापयामि इति पृष्टे सति “मम शिरसि ” इति उत्तरति बलिः। तदा वामनः (श्रीहरिः) भवान् पाताले राजा भवतु इति सन्तोषेण तं तत्र प्रेषयति ।

* बलिमहाराजः भगवता अनुगृहीतः । एकम् वरमपि दत्तम् – अस्मिन् दिने समग्रा पृथिवी भवतः (बलेः) राज्यं भवतु इति । बलिपूजनमपि भवतु इति ।

* केषुचित् प्रदेशेषु विन्ध्यावती-बलिमहाराजयोः पूजा भवति ।(विन्ध्यावती बलेः पत्नी )

* अस्मिन् दिने पञ्चवर्णानां रङ्गवल्ली भवति ।

* अस्मिन् दिने गोवर्धनस्य कृष्णस्य पूजा भवति । गोपूजा भवति । गोमयेन गोवर्धनगिरेः निर्माणं कृत्वा पूजनं भवति । अस्मिन् दिने एव श्रीकृष्णः गोवर्धनगिरिम् उत्थाप्य इन्द्रस्य गर्वभङ्गम् अकरोत् इति भागवतपुराणे अस्ति ।

* गुजरात्- राजस्थान-प्रदेशेषु कार्तिक-शुक्ल-प्रतिपत् तः आरभ्य नूतन-विक्रमसंवत्सरः आरप्स्यते ।

लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता ।

घृतं वहति यज्ञार्थे मम पापं व्यपोहतु । – धर्मसिन्धुः

गोवर्धन-धराधार गोकुलत्राणकारक ।

विष्णुबाहुकृतोच्छ्रेया गवां कोटिप्रदो भव । – धर्मसिन्धुः

Leave your thought here

Your email address will not be published. Required fields are marked *

Recent Posts

Recent Comments

    Open chat